Home

CULLA MAṄGALA CAKKAVĀḶA
GĀTHĀ

CULLA MANGALA CAKKAVALA GATHA


1)
Sabba-buddhānubhāvena
Sabba-dhammānubhāvena
Sabba-saṅghānubhāvena
Buddha-Ratanaṁ
Dhamma-Ratanaṁ
Saṅgha-Ratanaṁ
Tiṇṇaṁ ratanānaṁ
Ānubhāvena
Caturāsītisahassa-dhammakkhandhānubhāvena
Piṭakatyānubhāvena
Jinasāvakānubhāvena:


2)
Sabbe te rogā
Sabbe te bhayā
Sabbe te antarāyā
Sabbe te upaddavā
Sabbe te dunnimittā
Sabbe te avamaṅgalā vinassantu.


3)
Āyu-vaḍḍhako
Dhana-vaḍḍhako
Siri-vaḍḍhako
Yasa-vaḍḍhako
Bala-vaḍḍhako
Vaṇṇa-vaḍḍhako
Sukha-vaḍḍhako
Hotu sabbadā.


4)
Dukkha-roga-bhayā verā
Sokā sattu cupaddavā
Anekā antarāyāpi
Vinassantu ca tejasā


5)
Jaya-siddhi dhanaṁ lābhaṁ
Sotthi bhāgyaṁ sukhaṁ balaṁ
Siri āyu ca vaṇṇo ca
Bhogaṁ vuḍḍhī ca yasavā
Sata-vassā ca āyū ca
Jīva-siddhī bhavantu te.


6)
Bhavatu sabba-maṅgalaṁ
Rakkhantu sabba-devatā
Sabba-buddhānubhāvena
Sadā sotthī bhavantu te.


7)
Bhavatu sabba-maṅgalaṁ
Rakkhantu sabba-devatā
Sabba-dhammānubhāvena
Sadā sotthī bhavantu te.


8)
Bhavatu sabba-maṅgalaṁ
Rakkhantu sabba-devatā
Sabba-saṅghānubhāvena
Sadā sotthī bhavantu te.



Sumber : 
http://samaggi-phala.or.id/download/paritta/Paritta_Suci.pdf